B 82-10 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/10
Title: Bhagavadgītā
Dimensions: 22.5 x 6.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1683
Remarks:
Reel No. B 82-10 Inventory No. 7359
Title Śrīmadbhagavadgītā
Author Vedavyāsa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x 6.5 cm
Folios 57
Lines per Folio 6
Foliation figures in both middle margins on the verso
Place of Deposit NAK
Accession No. 1/1683
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
dhṛtarāṣṭra uvāca ||
dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya ||
saṃjaya uvāca ||
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryyodhanas tadā |
ācāryyam upasaṃgamya rājā vacanam abravīt ||
paśyaitāṃ pāṇḍuputrāṇāṃ, ācāryya mahatīṃ camūṃ |
vyūḍhāṃ drupadaputreṇa, tava śiṣyeṇa dhīmatā || (fol. 1v1–4)
End
tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |
vismayo me mahā (!) rājan, hṛṣyāmi ca punaḥ punaḥ ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |
tatra śrīr vvijayo bhūti (!), dhruvā nītir matir mmama |
bhagavanbhaktiyuktasya, tatprasād ātmabodhitaḥ (!) |
sukhaṃ bandhavimuktiḥ syād iti gītārthasaṃgrahaḥ || 79 || (fol. 57r5–57v2)
Colophon
iti śrīmadbhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śatasāhasryāṃ saṃhitāyāṃ śrīmahābhārate bhīṣmaparvvaṇi paramārthanirṇayaḥ mokṣayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ samāptaḥ || || || ❁ || śrīkṛṣṇāya nama (!) śubhaṃ || (fol. 57v2–4)
Microfilm Details
Reel No. B 82/10
Date of Filming not given
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r
Catalogued by BK
Date 01-08-2007
Bibliography