B 82-10 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/10
Title: Bhagavadgītā
Dimensions: 22.5 x 6.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1683
Remarks:


Reel No. B 82-10 Inventory No. 7359

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 6.5 cm

Folios 57

Lines per Folio 6

Foliation figures in both middle margins on the verso

Place of Deposit NAK

Accession No. 1/1683

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

dhṛtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryyodhanas tadā |

ācāryyam upasaṃgamya rājā vacanam abravīt ||

paśyaitāṃ pāṇḍuputrāṇāṃ, ācāryya mahatīṃ camūṃ |

vyūḍhāṃ drupadaputreṇa, tava śiṣyeṇa dhīmatā || (fol. 1v1–4)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |

vismayo me mahā (!) rājan, hṛṣyāmi ca punaḥ punaḥ ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatra śrīr vvijayo bhūti (!), dhruvā nītir matir mmama |

bhagavanbhaktiyuktasya, tatprasād ātmabodhitaḥ (!) |

sukhaṃ bandhavimuktiḥ syād iti gītārthasaṃgrahaḥ || 79 || (fol. 57r5–57v2)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śatasāhasryāṃ saṃhitāyāṃ śrīmahābhārate bhīṣmaparvvaṇi paramārthanirṇayaḥ mokṣayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ samāptaḥ || || || ❁ || śrīkṛṣṇāya nama (!) śubhaṃ || (fol. 57v2–4)

Microfilm Details

Reel No. B 82/10

Date of Filming not given

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by BK

Date 01-08-2007

Bibliography